Sanskrit Segmenter Summary


Input: तथा पार्थभुजोत्सृष्टाः शरास् तप्स्यन्ति मे सुतान्
Chunks: tathā pārthabhujotsṛṣṭāḥ śarās tapsyanti me sutān
UndoSH SelectionsUoH Analysis

tathā pārthabhujotsā śarās tapsyanti me sutān 
tathā
pārtha
bhu
śarāḥ
tapsyanti
me
sutān
ja
śarāḥ
tapsyanti
utsṛṣṭāḥ
tapsyanti
utsṛṣṭāḥ



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria